Sanskrit tools

Sanskrit declension


Declension of छात्त्रप्रिय chāttrapriya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छात्त्रप्रियम् chāttrapriyam
छात्त्रप्रिये chāttrapriye
छात्त्रप्रियाणि chāttrapriyāṇi
Vocative छात्त्रप्रिय chāttrapriya
छात्त्रप्रिये chāttrapriye
छात्त्रप्रियाणि chāttrapriyāṇi
Accusative छात्त्रप्रियम् chāttrapriyam
छात्त्रप्रिये chāttrapriye
छात्त्रप्रियाणि chāttrapriyāṇi
Instrumental छात्त्रप्रियेण chāttrapriyeṇa
छात्त्रप्रियाभ्याम् chāttrapriyābhyām
छात्त्रप्रियैः chāttrapriyaiḥ
Dative छात्त्रप्रियाय chāttrapriyāya
छात्त्रप्रियाभ्याम् chāttrapriyābhyām
छात्त्रप्रियेभ्यः chāttrapriyebhyaḥ
Ablative छात्त्रप्रियात् chāttrapriyāt
छात्त्रप्रियाभ्याम् chāttrapriyābhyām
छात्त्रप्रियेभ्यः chāttrapriyebhyaḥ
Genitive छात्त्रप्रियस्य chāttrapriyasya
छात्त्रप्रिययोः chāttrapriyayoḥ
छात्त्रप्रियाणाम् chāttrapriyāṇām
Locative छात्त्रप्रिये chāttrapriye
छात्त्रप्रिययोः chāttrapriyayoḥ
छात्त्रप्रियेषु chāttrapriyeṣu