Sanskrit tools

Sanskrit declension


Declension of छात्त्रमित्र chāttramitra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छात्त्रमित्रः chāttramitraḥ
छात्त्रमित्रौ chāttramitrau
छात्त्रमित्राः chāttramitrāḥ
Vocative छात्त्रमित्र chāttramitra
छात्त्रमित्रौ chāttramitrau
छात्त्रमित्राः chāttramitrāḥ
Accusative छात्त्रमित्रम् chāttramitram
छात्त्रमित्रौ chāttramitrau
छात्त्रमित्रान् chāttramitrān
Instrumental छात्त्रमित्रेण chāttramitreṇa
छात्त्रमित्राभ्याम् chāttramitrābhyām
छात्त्रमित्रैः chāttramitraiḥ
Dative छात्त्रमित्राय chāttramitrāya
छात्त्रमित्राभ्याम् chāttramitrābhyām
छात्त्रमित्रेभ्यः chāttramitrebhyaḥ
Ablative छात्त्रमित्रात् chāttramitrāt
छात्त्रमित्राभ्याम् chāttramitrābhyām
छात्त्रमित्रेभ्यः chāttramitrebhyaḥ
Genitive छात्त्रमित्रस्य chāttramitrasya
छात्त्रमित्रयोः chāttramitrayoḥ
छात्त्रमित्राणाम् chāttramitrāṇām
Locative छात्त्रमित्रे chāttramitre
छात्त्रमित्रयोः chāttramitrayoḥ
छात्त्रमित्रेषु chāttramitreṣu