Sanskrit tools

Sanskrit declension


Declension of छात्त्रव्यंसक chāttravyaṁsaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छात्त्रव्यंसकः chāttravyaṁsakaḥ
छात्त्रव्यंसकौ chāttravyaṁsakau
छात्त्रव्यंसकाः chāttravyaṁsakāḥ
Vocative छात्त्रव्यंसक chāttravyaṁsaka
छात्त्रव्यंसकौ chāttravyaṁsakau
छात्त्रव्यंसकाः chāttravyaṁsakāḥ
Accusative छात्त्रव्यंसकम् chāttravyaṁsakam
छात्त्रव्यंसकौ chāttravyaṁsakau
छात्त्रव्यंसकान् chāttravyaṁsakān
Instrumental छात्त्रव्यंसकेन chāttravyaṁsakena
छात्त्रव्यंसकाभ्याम् chāttravyaṁsakābhyām
छात्त्रव्यंसकैः chāttravyaṁsakaiḥ
Dative छात्त्रव्यंसकाय chāttravyaṁsakāya
छात्त्रव्यंसकाभ्याम् chāttravyaṁsakābhyām
छात्त्रव्यंसकेभ्यः chāttravyaṁsakebhyaḥ
Ablative छात्त्रव्यंसकात् chāttravyaṁsakāt
छात्त्रव्यंसकाभ्याम् chāttravyaṁsakābhyām
छात्त्रव्यंसकेभ्यः chāttravyaṁsakebhyaḥ
Genitive छात्त्रव्यंसकस्य chāttravyaṁsakasya
छात्त्रव्यंसकयोः chāttravyaṁsakayoḥ
छात्त्रव्यंसकानाम् chāttravyaṁsakānām
Locative छात्त्रव्यंसके chāttravyaṁsake
छात्त्रव्यंसकयोः chāttravyaṁsakayoḥ
छात्त्रव्यंसकेषु chāttravyaṁsakeṣu