Sanskrit tools

Sanskrit declension


Declension of छात्त्रक chāttraka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छात्त्रकम् chāttrakam
छात्त्रके chāttrake
छात्त्रकाणि chāttrakāṇi
Vocative छात्त्रक chāttraka
छात्त्रके chāttrake
छात्त्रकाणि chāttrakāṇi
Accusative छात्त्रकम् chāttrakam
छात्त्रके chāttrake
छात्त्रकाणि chāttrakāṇi
Instrumental छात्त्रकेण chāttrakeṇa
छात्त्रकाभ्याम् chāttrakābhyām
छात्त्रकैः chāttrakaiḥ
Dative छात्त्रकाय chāttrakāya
छात्त्रकाभ्याम् chāttrakābhyām
छात्त्रकेभ्यः chāttrakebhyaḥ
Ablative छात्त्रकात् chāttrakāt
छात्त्रकाभ्याम् chāttrakābhyām
छात्त्रकेभ्यः chāttrakebhyaḥ
Genitive छात्त्रकस्य chāttrakasya
छात्त्रकयोः chāttrakayoḥ
छात्त्रकाणाम् chāttrakāṇām
Locative छात्त्रके chāttrake
छात्त्रकयोः chāttrakayoḥ
छात्त्रकेषु chāttrakeṣu