Sanskrit tools

Sanskrit declension


Declension of छात्त्रिशाल chāttriśāla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छात्त्रिशालम् chāttriśālam
छात्त्रिशाले chāttriśāle
छात्त्रिशालानि chāttriśālāni
Vocative छात्त्रिशाल chāttriśāla
छात्त्रिशाले chāttriśāle
छात्त्रिशालानि chāttriśālāni
Accusative छात्त्रिशालम् chāttriśālam
छात्त्रिशाले chāttriśāle
छात्त्रिशालानि chāttriśālāni
Instrumental छात्त्रिशालेन chāttriśālena
छात्त्रिशालाभ्याम् chāttriśālābhyām
छात्त्रिशालैः chāttriśālaiḥ
Dative छात्त्रिशालाय chāttriśālāya
छात्त्रिशालाभ्याम् chāttriśālābhyām
छात्त्रिशालेभ्यः chāttriśālebhyaḥ
Ablative छात्त्रिशालात् chāttriśālāt
छात्त्रिशालाभ्याम् chāttriśālābhyām
छात्त्रिशालेभ्यः chāttriśālebhyaḥ
Genitive छात्त्रिशालस्य chāttriśālasya
छात्त्रिशालयोः chāttriśālayoḥ
छात्त्रिशालानाम् chāttriśālānām
Locative छात्त्रिशाले chāttriśāle
छात्त्रिशालयोः chāttriśālayoḥ
छात्त्रिशालेषु chāttriśāleṣu