Singular | Dual | Plural | |
Nominative |
छादकम्
chādakam |
छादके
chādake |
छादकानि
chādakāni |
Vocative |
छादक
chādaka |
छादके
chādake |
छादकानि
chādakāni |
Accusative |
छादकम्
chādakam |
छादके
chādake |
छादकानि
chādakāni |
Instrumental |
छादकेन
chādakena |
छादकाभ्याम्
chādakābhyām |
छादकैः
chādakaiḥ |
Dative |
छादकाय
chādakāya |
छादकाभ्याम्
chādakābhyām |
छादकेभ्यः
chādakebhyaḥ |
Ablative |
छादकात्
chādakāt |
छादकाभ्याम्
chādakābhyām |
छादकेभ्यः
chādakebhyaḥ |
Genitive |
छादकस्य
chādakasya |
छादकयोः
chādakayoḥ |
छादकानाम्
chādakānām |
Locative |
छादके
chādake |
छादकयोः
chādakayoḥ |
छादकेषु
chādakeṣu |