| Singular | Dual | Plural | |
| Nominative |
छादकम्
chādakam |
छादके
chādake |
छादकानि
chādakāni |
| Vocative |
छादक
chādaka |
छादके
chādake |
छादकानि
chādakāni |
| Accusative |
छादकम्
chādakam |
छादके
chādake |
छादकानि
chādakāni |
| Instrumental |
छादकेन
chādakena |
छादकाभ्याम्
chādakābhyām |
छादकैः
chādakaiḥ |
| Dative |
छादकाय
chādakāya |
छादकाभ्याम्
chādakābhyām |
छादकेभ्यः
chādakebhyaḥ |
| Ablative |
छादकात्
chādakāt |
छादकाभ्याम्
chādakābhyām |
छादकेभ्यः
chādakebhyaḥ |
| Genitive |
छादकस्य
chādakasya |
छादकयोः
chādakayoḥ |
छादकानाम्
chādakānām |
| Locative |
छादके
chādake |
छादकयोः
chādakayoḥ |
छादकेषु
chādakeṣu |