Sanskrit tools

Sanskrit declension


Declension of छादित chādita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छादितम् chāditam
छादिते chādite
छादितानि chāditāni
Vocative छादित chādita
छादिते chādite
छादितानि chāditāni
Accusative छादितम् chāditam
छादिते chādite
छादितानि chāditāni
Instrumental छादितेन chāditena
छादिताभ्याम् chāditābhyām
छादितैः chāditaiḥ
Dative छादिताय chāditāya
छादिताभ्याम् chāditābhyām
छादितेभ्यः chāditebhyaḥ
Ablative छादितात् chāditāt
छादिताभ्याम् chāditābhyām
छादितेभ्यः chāditebhyaḥ
Genitive छादितस्य chāditasya
छादितयोः chāditayoḥ
छादितानाम् chāditānām
Locative छादिते chādite
छादितयोः chāditayoḥ
छादितेषु chāditeṣu