Singular | Dual | Plural | |
Nominative |
छादी
chādī |
छादिनौ
chādinau |
छादिनः
chādinaḥ |
Vocative |
छादिन्
chādin |
छादिनौ
chādinau |
छादिनः
chādinaḥ |
Accusative |
छादिनम्
chādinam |
छादिनौ
chādinau |
छादिनः
chādinaḥ |
Instrumental |
छादिना
chādinā |
छादिभ्याम्
chādibhyām |
छादिभिः
chādibhiḥ |
Dative |
छादिने
chādine |
छादिभ्याम्
chādibhyām |
छादिभ्यः
chādibhyaḥ |
Ablative |
छादिनः
chādinaḥ |
छादिभ्याम्
chādibhyām |
छादिभ्यः
chādibhyaḥ |
Genitive |
छादिनः
chādinaḥ |
छादिनोः
chādinoḥ |
छादिनाम्
chādinām |
Locative |
छादिनि
chādini |
छादिनोः
chādinoḥ |
छादिषु
chādiṣu |