| Singular | Dual | Plural |
Nominative |
छादिषेया
chādiṣeyā
|
छादिषेये
chādiṣeye
|
छादिषेयाः
chādiṣeyāḥ
|
Vocative |
छादिषेये
chādiṣeye
|
छादिषेये
chādiṣeye
|
छादिषेयाः
chādiṣeyāḥ
|
Accusative |
छादिषेयाम्
chādiṣeyām
|
छादिषेये
chādiṣeye
|
छादिषेयाः
chādiṣeyāḥ
|
Instrumental |
छादिषेयया
chādiṣeyayā
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयाभिः
chādiṣeyābhiḥ
|
Dative |
छादिषेयायै
chādiṣeyāyai
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयाभ्यः
chādiṣeyābhyaḥ
|
Ablative |
छादिषेयायाः
chādiṣeyāyāḥ
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयाभ्यः
chādiṣeyābhyaḥ
|
Genitive |
छादिषेयायाः
chādiṣeyāyāḥ
|
छादिषेययोः
chādiṣeyayoḥ
|
छादिषेयाणाम्
chādiṣeyāṇām
|
Locative |
छादिषेयायाम्
chādiṣeyāyām
|
छादिषेययोः
chādiṣeyayoḥ
|
छादिषेयासु
chādiṣeyāsu
|