Sanskrit tools

Sanskrit declension


Declension of छादिषेया chādiṣeyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छादिषेया chādiṣeyā
छादिषेये chādiṣeye
छादिषेयाः chādiṣeyāḥ
Vocative छादिषेये chādiṣeye
छादिषेये chādiṣeye
छादिषेयाः chādiṣeyāḥ
Accusative छादिषेयाम् chādiṣeyām
छादिषेये chādiṣeye
छादिषेयाः chādiṣeyāḥ
Instrumental छादिषेयया chādiṣeyayā
छादिषेयाभ्याम् chādiṣeyābhyām
छादिषेयाभिः chādiṣeyābhiḥ
Dative छादिषेयायै chādiṣeyāyai
छादिषेयाभ्याम् chādiṣeyābhyām
छादिषेयाभ्यः chādiṣeyābhyaḥ
Ablative छादिषेयायाः chādiṣeyāyāḥ
छादिषेयाभ्याम् chādiṣeyābhyām
छादिषेयाभ्यः chādiṣeyābhyaḥ
Genitive छादिषेयायाः chādiṣeyāyāḥ
छादिषेययोः chādiṣeyayoḥ
छादिषेयाणाम् chādiṣeyāṇām
Locative छादिषेयायाम् chādiṣeyāyām
छादिषेययोः chādiṣeyayoḥ
छादिषेयासु chādiṣeyāsu