| Singular | Dual | Plural |
| Nominative |
छादिषेया
chādiṣeyā
|
छादिषेये
chādiṣeye
|
छादिषेयाः
chādiṣeyāḥ
|
| Vocative |
छादिषेये
chādiṣeye
|
छादिषेये
chādiṣeye
|
छादिषेयाः
chādiṣeyāḥ
|
| Accusative |
छादिषेयाम्
chādiṣeyām
|
छादिषेये
chādiṣeye
|
छादिषेयाः
chādiṣeyāḥ
|
| Instrumental |
छादिषेयया
chādiṣeyayā
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयाभिः
chādiṣeyābhiḥ
|
| Dative |
छादिषेयायै
chādiṣeyāyai
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयाभ्यः
chādiṣeyābhyaḥ
|
| Ablative |
छादिषेयायाः
chādiṣeyāyāḥ
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयाभ्यः
chādiṣeyābhyaḥ
|
| Genitive |
छादिषेयायाः
chādiṣeyāyāḥ
|
छादिषेययोः
chādiṣeyayoḥ
|
छादिषेयाणाम्
chādiṣeyāṇām
|
| Locative |
छादिषेयायाम्
chādiṣeyāyām
|
छादिषेययोः
chādiṣeyayoḥ
|
छादिषेयासु
chādiṣeyāsu
|