Sanskrit tools

Sanskrit declension


Declension of छाद्मिक chādmika, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छाद्मिकः chādmikaḥ
छाद्मिकौ chādmikau
छाद्मिकाः chādmikāḥ
Vocative छाद्मिक chādmika
छाद्मिकौ chādmikau
छाद्मिकाः chādmikāḥ
Accusative छाद्मिकम् chādmikam
छाद्मिकौ chādmikau
छाद्मिकान् chādmikān
Instrumental छाद्मिकेन chādmikena
छाद्मिकाभ्याम् chādmikābhyām
छाद्मिकैः chādmikaiḥ
Dative छाद्मिकाय chādmikāya
छाद्मिकाभ्याम् chādmikābhyām
छाद्मिकेभ्यः chādmikebhyaḥ
Ablative छाद्मिकात् chādmikāt
छाद्मिकाभ्याम् chādmikābhyām
छाद्मिकेभ्यः chādmikebhyaḥ
Genitive छाद्मिकस्य chādmikasya
छाद्मिकयोः chādmikayoḥ
छाद्मिकानाम् chādmikānām
Locative छाद्मिके chādmike
छाद्मिकयोः chādmikayoḥ
छाद्मिकेषु chādmikeṣu