Sanskrit tools

Sanskrit declension


Declension of छाद्य chādya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छाद्यम् chādyam
छाद्ये chādye
छाद्यानि chādyāni
Vocative छाद्य chādya
छाद्ये chādye
छाद्यानि chādyāni
Accusative छाद्यम् chādyam
छाद्ये chādye
छाद्यानि chādyāni
Instrumental छाद्येन chādyena
छाद्याभ्याम् chādyābhyām
छाद्यैः chādyaiḥ
Dative छाद्याय chādyāya
छाद्याभ्याम् chādyābhyām
छाद्येभ्यः chādyebhyaḥ
Ablative छाद्यात् chādyāt
छाद्याभ्याम् chādyābhyām
छाद्येभ्यः chādyebhyaḥ
Genitive छाद्यस्य chādyasya
छाद्ययोः chādyayoḥ
छाद्यानाम् chādyānām
Locative छाद्ये chādye
छाद्ययोः chādyayoḥ
छाद्येषु chādyeṣu