| Singular | Dual | Plural |
Nominative |
अक्षरवान्
akṣaravān
|
अक्षरवन्तौ
akṣaravantau
|
अक्षरवन्तः
akṣaravantaḥ
|
Vocative |
अक्षरवन्
akṣaravan
|
अक्षरवन्तौ
akṣaravantau
|
अक्षरवन्तः
akṣaravantaḥ
|
Accusative |
अक्षरवन्तम्
akṣaravantam
|
अक्षरवन्तौ
akṣaravantau
|
अक्षरवतः
akṣaravataḥ
|
Instrumental |
अक्षरवता
akṣaravatā
|
अक्षरवद्भ्याम्
akṣaravadbhyām
|
अक्षरवद्भिः
akṣaravadbhiḥ
|
Dative |
अक्षरवते
akṣaravate
|
अक्षरवद्भ्याम्
akṣaravadbhyām
|
अक्षरवद्भ्यः
akṣaravadbhyaḥ
|
Ablative |
अक्षरवतः
akṣaravataḥ
|
अक्षरवद्भ्याम्
akṣaravadbhyām
|
अक्षरवद्भ्यः
akṣaravadbhyaḥ
|
Genitive |
अक्षरवतः
akṣaravataḥ
|
अक्षरवतोः
akṣaravatoḥ
|
अक्षरवताम्
akṣaravatām
|
Locative |
अक्षरवति
akṣaravati
|
अक्षरवतोः
akṣaravatoḥ
|
अक्षरवत्सु
akṣaravatsu
|