Sanskrit tools

Sanskrit declension


Declension of अक्षरशिक्षा akṣaraśikṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षरशिक्षा akṣaraśikṣā
अक्षरशिक्षे akṣaraśikṣe
अक्षरशिक्षाः akṣaraśikṣāḥ
Vocative अक्षरशिक्षे akṣaraśikṣe
अक्षरशिक्षे akṣaraśikṣe
अक्षरशिक्षाः akṣaraśikṣāḥ
Accusative अक्षरशिक्षाम् akṣaraśikṣām
अक्षरशिक्षे akṣaraśikṣe
अक्षरशिक्षाः akṣaraśikṣāḥ
Instrumental अक्षरशिक्षया akṣaraśikṣayā
अक्षरशिक्षाभ्याम् akṣaraśikṣābhyām
अक्षरशिक्षाभिः akṣaraśikṣābhiḥ
Dative अक्षरशिक्षायै akṣaraśikṣāyai
अक्षरशिक्षाभ्याम् akṣaraśikṣābhyām
अक्षरशिक्षाभ्यः akṣaraśikṣābhyaḥ
Ablative अक्षरशिक्षायाः akṣaraśikṣāyāḥ
अक्षरशिक्षाभ्याम् akṣaraśikṣābhyām
अक्षरशिक्षाभ्यः akṣaraśikṣābhyaḥ
Genitive अक्षरशिक्षायाः akṣaraśikṣāyāḥ
अक्षरशिक्षयोः akṣaraśikṣayoḥ
अक्षरशिक्षाणाम् akṣaraśikṣāṇām
Locative अक्षरशिक्षायाम् akṣaraśikṣāyām
अक्षरशिक्षयोः akṣaraśikṣayoḥ
अक्षरशिक्षासु akṣaraśikṣāsu