| Singular | Dual | Plural |
Nominative |
जननान्तरम्
jananāntaram
|
जननान्तरे
jananāntare
|
जननान्तराणि
jananāntarāṇi
|
Vocative |
जननान्तर
jananāntara
|
जननान्तरे
jananāntare
|
जननान्तराणि
jananāntarāṇi
|
Accusative |
जननान्तरम्
jananāntaram
|
जननान्तरे
jananāntare
|
जननान्तराणि
jananāntarāṇi
|
Instrumental |
जननान्तरेण
jananāntareṇa
|
जननान्तराभ्याम्
jananāntarābhyām
|
जननान्तरैः
jananāntaraiḥ
|
Dative |
जननान्तराय
jananāntarāya
|
जननान्तराभ्याम्
jananāntarābhyām
|
जननान्तरेभ्यः
jananāntarebhyaḥ
|
Ablative |
जननान्तरात्
jananāntarāt
|
जननान्तराभ्याम्
jananāntarābhyām
|
जननान्तरेभ्यः
jananāntarebhyaḥ
|
Genitive |
जननान्तरस्य
jananāntarasya
|
जननान्तरयोः
jananāntarayoḥ
|
जननान्तराणाम्
jananāntarāṇām
|
Locative |
जननान्तरे
jananāntare
|
जननान्तरयोः
jananāntarayoḥ
|
जननान्तरेषु
jananāntareṣu
|