Singular | Dual | Plural | |
Nominative |
जननिः
jananiḥ |
जननी
jananī |
जननयः
jananayaḥ |
Vocative |
जनने
janane |
जननी
jananī |
जननयः
jananayaḥ |
Accusative |
जननिम्
jananim |
जननी
jananī |
जननीः
jananīḥ |
Instrumental |
जनन्या
jananyā |
जननिभ्याम्
jananibhyām |
जननिभिः
jananibhiḥ |
Dative |
जननये
jananaye जनन्यै jananyai |
जननिभ्याम्
jananibhyām |
जननिभ्यः
jananibhyaḥ |
Ablative |
जननेः
jananeḥ जनन्याः jananyāḥ |
जननिभ्याम्
jananibhyām |
जननिभ्यः
jananibhyaḥ |
Genitive |
जननेः
jananeḥ जनन्याः jananyāḥ |
जनन्योः
jananyoḥ |
जननीनाम्
jananīnām |
Locative |
जननौ
jananau जनन्याम् jananyām |
जनन्योः
jananyoḥ |
जननिषु
jananiṣu |