Sanskrit tools

Sanskrit declension


Declension of जननीय jananīya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जननीयः jananīyaḥ
जननीयौ jananīyau
जननीयाः jananīyāḥ
Vocative जननीय jananīya
जननीयौ jananīyau
जननीयाः jananīyāḥ
Accusative जननीयम् jananīyam
जननीयौ jananīyau
जननीयान् jananīyān
Instrumental जननीयेन jananīyena
जननीयाभ्याम् jananīyābhyām
जननीयैः jananīyaiḥ
Dative जननीयाय jananīyāya
जननीयाभ्याम् jananīyābhyām
जननीयेभ्यः jananīyebhyaḥ
Ablative जननीयात् jananīyāt
जननीयाभ्याम् jananīyābhyām
जननीयेभ्यः jananīyebhyaḥ
Genitive जननीयस्य jananīyasya
जननीययोः jananīyayoḥ
जननीयानाम् jananīyānām
Locative जननीये jananīye
जननीययोः jananīyayoḥ
जननीयेषु jananīyeṣu