Sanskrit tools

Sanskrit declension


Declension of जनमाना janamānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनमाना janamānā
जनमाने janamāne
जनमानाः janamānāḥ
Vocative जनमाने janamāne
जनमाने janamāne
जनमानाः janamānāḥ
Accusative जनमानाम् janamānām
जनमाने janamāne
जनमानाः janamānāḥ
Instrumental जनमानया janamānayā
जनमानाभ्याम् janamānābhyām
जनमानाभिः janamānābhiḥ
Dative जनमानायै janamānāyai
जनमानाभ्याम् janamānābhyām
जनमानाभ्यः janamānābhyaḥ
Ablative जनमानायाः janamānāyāḥ
जनमानाभ्याम् janamānābhyām
जनमानाभ्यः janamānābhyaḥ
Genitive जनमानायाः janamānāyāḥ
जनमानयोः janamānayoḥ
जनमानानाम् janamānānām
Locative जनमानायाम् janamānāyām
जनमानयोः janamānayoḥ
जनमानासु janamānāsu