Singular | Dual | Plural | |
Nominative |
जनमाना
janamānā |
जनमाने
janamāne |
जनमानाः
janamānāḥ |
Vocative |
जनमाने
janamāne |
जनमाने
janamāne |
जनमानाः
janamānāḥ |
Accusative |
जनमानाम्
janamānām |
जनमाने
janamāne |
जनमानाः
janamānāḥ |
Instrumental |
जनमानया
janamānayā |
जनमानाभ्याम्
janamānābhyām |
जनमानाभिः
janamānābhiḥ |
Dative |
जनमानायै
janamānāyai |
जनमानाभ्याम्
janamānābhyām |
जनमानाभ्यः
janamānābhyaḥ |
Ablative |
जनमानायाः
janamānāyāḥ |
जनमानाभ्याम्
janamānābhyām |
जनमानाभ्यः
janamānābhyaḥ |
Genitive |
जनमानायाः
janamānāyāḥ |
जनमानयोः
janamānayoḥ |
जनमानानाम्
janamānānām |
Locative |
जनमानायाम्
janamānāyām |
जनमानयोः
janamānayoḥ |
जनमानासु
janamānāsu |