Singular | Dual | Plural | |
Nominative |
जनमानम्
janamānam |
जनमाने
janamāne |
जनमानानि
janamānāni |
Vocative |
जनमान
janamāna |
जनमाने
janamāne |
जनमानानि
janamānāni |
Accusative |
जनमानम्
janamānam |
जनमाने
janamāne |
जनमानानि
janamānāni |
Instrumental |
जनमानेन
janamānena |
जनमानाभ्याम्
janamānābhyām |
जनमानैः
janamānaiḥ |
Dative |
जनमानाय
janamānāya |
जनमानाभ्याम्
janamānābhyām |
जनमानेभ्यः
janamānebhyaḥ |
Ablative |
जनमानात्
janamānāt |
जनमानाभ्याम्
janamānābhyām |
जनमानेभ्यः
janamānebhyaḥ |
Genitive |
जनमानस्य
janamānasya |
जनमानयोः
janamānayoḥ |
जनमानानाम्
janamānānām |
Locative |
जनमाने
janamāne |
जनमानयोः
janamānayoḥ |
जनमानेषु
janamāneṣu |