Sanskrit tools

Sanskrit declension


Declension of जनमान janamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनमानम् janamānam
जनमाने janamāne
जनमानानि janamānāni
Vocative जनमान janamāna
जनमाने janamāne
जनमानानि janamānāni
Accusative जनमानम् janamānam
जनमाने janamāne
जनमानानि janamānāni
Instrumental जनमानेन janamānena
जनमानाभ्याम् janamānābhyām
जनमानैः janamānaiḥ
Dative जनमानाय janamānāya
जनमानाभ्याम् janamānābhyām
जनमानेभ्यः janamānebhyaḥ
Ablative जनमानात् janamānāt
जनमानाभ्याम् janamānābhyām
जनमानेभ्यः janamānebhyaḥ
Genitive जनमानस्य janamānasya
जनमानयोः janamānayoḥ
जनमानानाम् janamānānām
Locative जनमाने janamāne
जनमानयोः janamānayoḥ
जनमानेषु janamāneṣu