Sanskrit tools

Sanskrit declension


Declension of जनमान janamāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनमानः janamānaḥ
जनमानौ janamānau
जनमानाः janamānāḥ
Vocative जनमान janamāna
जनमानौ janamānau
जनमानाः janamānāḥ
Accusative जनमानम् janamānam
जनमानौ janamānau
जनमानान् janamānān
Instrumental जनमानेन janamānena
जनमानाभ्याम् janamānābhyām
जनमानैः janamānaiḥ
Dative जनमानाय janamānāya
जनमानाभ्याम् janamānābhyām
जनमानेभ्यः janamānebhyaḥ
Ablative जनमानात् janamānāt
जनमानाभ्याम् janamānābhyām
जनमानेभ्यः janamānebhyaḥ
Genitive जनमानस्य janamānasya
जनमानयोः janamānayoḥ
जनमानानाम् janamānānām
Locative जनमाने janamāne
जनमानयोः janamānayoḥ
जनमानेषु janamāneṣu