Singular | Dual | Plural | |
Nominative |
जनयतिः
janayatiḥ |
जनयती
janayatī |
जनयतयः
janayatayaḥ |
Vocative |
जनयते
janayate |
जनयती
janayatī |
जनयतयः
janayatayaḥ |
Accusative |
जनयतिम्
janayatim |
जनयती
janayatī |
जनयतीः
janayatīḥ |
Instrumental |
जनयत्या
janayatyā |
जनयतिभ्याम्
janayatibhyām |
जनयतिभिः
janayatibhiḥ |
Dative |
जनयतये
janayataye जनयत्यै janayatyai |
जनयतिभ्याम्
janayatibhyām |
जनयतिभ्यः
janayatibhyaḥ |
Ablative |
जनयतेः
janayateḥ जनयत्याः janayatyāḥ |
जनयतिभ्याम्
janayatibhyām |
जनयतिभ्यः
janayatibhyaḥ |
Genitive |
जनयतेः
janayateḥ जनयत्याः janayatyāḥ |
जनयत्योः
janayatyoḥ |
जनयतीनाम्
janayatīnām |
Locative |
जनयतौ
janayatau जनयत्याम् janayatyām |
जनयत्योः
janayatyoḥ |
जनयतिषु
janayatiṣu |