| Singular | Dual | Plural |
Nominative |
जनयन्ता
janayantā
|
जनयन्ते
janayante
|
जनयन्ताः
janayantāḥ
|
Vocative |
जनयन्ते
janayante
|
जनयन्ते
janayante
|
जनयन्ताः
janayantāḥ
|
Accusative |
जनयन्ताम्
janayantām
|
जनयन्ते
janayante
|
जनयन्ताः
janayantāḥ
|
Instrumental |
जनयन्तया
janayantayā
|
जनयन्ताभ्याम्
janayantābhyām
|
जनयन्ताभिः
janayantābhiḥ
|
Dative |
जनयन्तायै
janayantāyai
|
जनयन्ताभ्याम्
janayantābhyām
|
जनयन्ताभ्यः
janayantābhyaḥ
|
Ablative |
जनयन्तायाः
janayantāyāḥ
|
जनयन्ताभ्याम्
janayantābhyām
|
जनयन्ताभ्यः
janayantābhyaḥ
|
Genitive |
जनयन्तायाः
janayantāyāḥ
|
जनयन्तयोः
janayantayoḥ
|
जनयन्तानाम्
janayantānām
|
Locative |
जनयन्तायाम्
janayantāyām
|
जनयन्तयोः
janayantayoḥ
|
जनयन्तासु
janayantāsu
|