Sanskrit tools

Sanskrit declension


Declension of जनयन्ता janayantā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनयन्ता janayantā
जनयन्ते janayante
जनयन्ताः janayantāḥ
Vocative जनयन्ते janayante
जनयन्ते janayante
जनयन्ताः janayantāḥ
Accusative जनयन्ताम् janayantām
जनयन्ते janayante
जनयन्ताः janayantāḥ
Instrumental जनयन्तया janayantayā
जनयन्ताभ्याम् janayantābhyām
जनयन्ताभिः janayantābhiḥ
Dative जनयन्तायै janayantāyai
जनयन्ताभ्याम् janayantābhyām
जनयन्ताभ्यः janayantābhyaḥ
Ablative जनयन्तायाः janayantāyāḥ
जनयन्ताभ्याम् janayantābhyām
जनयन्ताभ्यः janayantābhyaḥ
Genitive जनयन्तायाः janayantāyāḥ
जनयन्तयोः janayantayoḥ
जनयन्तानाम् janayantānām
Locative जनयन्तायाम् janayantāyām
जनयन्तयोः janayantayoḥ
जनयन्तासु janayantāsu