Sanskrit tools

Sanskrit declension


Declension of जनयितव्य janayitavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनयितव्यः janayitavyaḥ
जनयितव्यौ janayitavyau
जनयितव्याः janayitavyāḥ
Vocative जनयितव्य janayitavya
जनयितव्यौ janayitavyau
जनयितव्याः janayitavyāḥ
Accusative जनयितव्यम् janayitavyam
जनयितव्यौ janayitavyau
जनयितव्यान् janayitavyān
Instrumental जनयितव्येन janayitavyena
जनयितव्याभ्याम् janayitavyābhyām
जनयितव्यैः janayitavyaiḥ
Dative जनयितव्याय janayitavyāya
जनयितव्याभ्याम् janayitavyābhyām
जनयितव्येभ्यः janayitavyebhyaḥ
Ablative जनयितव्यात् janayitavyāt
जनयितव्याभ्याम् janayitavyābhyām
जनयितव्येभ्यः janayitavyebhyaḥ
Genitive जनयितव्यस्य janayitavyasya
जनयितव्ययोः janayitavyayoḥ
जनयितव्यानाम् janayitavyānām
Locative जनयितव्ये janayitavye
जनयितव्ययोः janayitavyayoḥ
जनयितव्येषु janayitavyeṣu