Sanskrit tools

Sanskrit declension


Declension of जनयितव्या janayitavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनयितव्या janayitavyā
जनयितव्ये janayitavye
जनयितव्याः janayitavyāḥ
Vocative जनयितव्ये janayitavye
जनयितव्ये janayitavye
जनयितव्याः janayitavyāḥ
Accusative जनयितव्याम् janayitavyām
जनयितव्ये janayitavye
जनयितव्याः janayitavyāḥ
Instrumental जनयितव्यया janayitavyayā
जनयितव्याभ्याम् janayitavyābhyām
जनयितव्याभिः janayitavyābhiḥ
Dative जनयितव्यायै janayitavyāyai
जनयितव्याभ्याम् janayitavyābhyām
जनयितव्याभ्यः janayitavyābhyaḥ
Ablative जनयितव्यायाः janayitavyāyāḥ
जनयितव्याभ्याम् janayitavyābhyām
जनयितव्याभ्यः janayitavyābhyaḥ
Genitive जनयितव्यायाः janayitavyāyāḥ
जनयितव्ययोः janayitavyayoḥ
जनयितव्यानाम् janayitavyānām
Locative जनयितव्यायाम् janayitavyāyām
जनयितव्ययोः janayitavyayoḥ
जनयितव्यासु janayitavyāsu