| Singular | Dual | Plural |
Nominative |
जनयितव्या
janayitavyā
|
जनयितव्ये
janayitavye
|
जनयितव्याः
janayitavyāḥ
|
Vocative |
जनयितव्ये
janayitavye
|
जनयितव्ये
janayitavye
|
जनयितव्याः
janayitavyāḥ
|
Accusative |
जनयितव्याम्
janayitavyām
|
जनयितव्ये
janayitavye
|
जनयितव्याः
janayitavyāḥ
|
Instrumental |
जनयितव्यया
janayitavyayā
|
जनयितव्याभ्याम्
janayitavyābhyām
|
जनयितव्याभिः
janayitavyābhiḥ
|
Dative |
जनयितव्यायै
janayitavyāyai
|
जनयितव्याभ्याम्
janayitavyābhyām
|
जनयितव्याभ्यः
janayitavyābhyaḥ
|
Ablative |
जनयितव्यायाः
janayitavyāyāḥ
|
जनयितव्याभ्याम्
janayitavyābhyām
|
जनयितव्याभ्यः
janayitavyābhyaḥ
|
Genitive |
जनयितव्यायाः
janayitavyāyāḥ
|
जनयितव्ययोः
janayitavyayoḥ
|
जनयितव्यानाम्
janayitavyānām
|
Locative |
जनयितव्यायाम्
janayitavyāyām
|
जनयितव्ययोः
janayitavyayoḥ
|
जनयितव्यासु
janayitavyāsu
|