| Singular | Dual | Plural |
Nominative |
जनयितव्यम्
janayitavyam
|
जनयितव्ये
janayitavye
|
जनयितव्यानि
janayitavyāni
|
Vocative |
जनयितव्य
janayitavya
|
जनयितव्ये
janayitavye
|
जनयितव्यानि
janayitavyāni
|
Accusative |
जनयितव्यम्
janayitavyam
|
जनयितव्ये
janayitavye
|
जनयितव्यानि
janayitavyāni
|
Instrumental |
जनयितव्येन
janayitavyena
|
जनयितव्याभ्याम्
janayitavyābhyām
|
जनयितव्यैः
janayitavyaiḥ
|
Dative |
जनयितव्याय
janayitavyāya
|
जनयितव्याभ्याम्
janayitavyābhyām
|
जनयितव्येभ्यः
janayitavyebhyaḥ
|
Ablative |
जनयितव्यात्
janayitavyāt
|
जनयितव्याभ्याम्
janayitavyābhyām
|
जनयितव्येभ्यः
janayitavyebhyaḥ
|
Genitive |
जनयितव्यस्य
janayitavyasya
|
जनयितव्ययोः
janayitavyayoḥ
|
जनयितव्यानाम्
janayitavyānām
|
Locative |
जनयितव्ये
janayitavye
|
जनयितव्ययोः
janayitavyayoḥ
|
जनयितव्येषु
janayitavyeṣu
|