Singular | Dual | Plural | |
Nominative |
जनयिता
janayitā |
जनयितारौ
janayitārau |
जनयितारः
janayitāraḥ |
Vocative |
जनयितः
janayitaḥ |
जनयितारौ
janayitārau |
जनयितारः
janayitāraḥ |
Accusative |
जनयितारम्
janayitāram |
जनयितारौ
janayitārau |
जनयितॄन्
janayitṝn |
Instrumental |
जनयित्रा
janayitrā |
जनयितृभ्याम्
janayitṛbhyām |
जनयितृभिः
janayitṛbhiḥ |
Dative |
जनयित्रे
janayitre |
जनयितृभ्याम्
janayitṛbhyām |
जनयितृभ्यः
janayitṛbhyaḥ |
Ablative |
जनयितुः
janayituḥ |
जनयितृभ्याम्
janayitṛbhyām |
जनयितृभ्यः
janayitṛbhyaḥ |
Genitive |
जनयितुः
janayituḥ |
जनयित्रोः
janayitroḥ |
जनयितॄणाम्
janayitṝṇām |
Locative |
जनयितरि
janayitari |
जनयित्रोः
janayitroḥ |
जनयितृषु
janayitṛṣu |