Sanskrit tools

Sanskrit declension


Declension of जनयितृ janayitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative जनयिता janayitā
जनयितारौ janayitārau
जनयितारः janayitāraḥ
Vocative जनयितः janayitaḥ
जनयितारौ janayitārau
जनयितारः janayitāraḥ
Accusative जनयितारम् janayitāram
जनयितारौ janayitārau
जनयितॄन् janayitṝn
Instrumental जनयित्रा janayitrā
जनयितृभ्याम् janayitṛbhyām
जनयितृभिः janayitṛbhiḥ
Dative जनयित्रे janayitre
जनयितृभ्याम् janayitṛbhyām
जनयितृभ्यः janayitṛbhyaḥ
Ablative जनयितुः janayituḥ
जनयितृभ्याम् janayitṛbhyām
जनयितृभ्यः janayitṛbhyaḥ
Genitive जनयितुः janayituḥ
जनयित्रोः janayitroḥ
जनयितॄणाम् janayitṝṇām
Locative जनयितरि janayitari
जनयित्रोः janayitroḥ
जनयितृषु janayitṛṣu