| Singular | Dual | Plural |
Nominative |
जनयिष्णुः
janayiṣṇuḥ
|
जनयिष्णू
janayiṣṇū
|
जनयिष्णवः
janayiṣṇavaḥ
|
Vocative |
जनयिष्णो
janayiṣṇo
|
जनयिष्णू
janayiṣṇū
|
जनयिष्णवः
janayiṣṇavaḥ
|
Accusative |
जनयिष्णुम्
janayiṣṇum
|
जनयिष्णू
janayiṣṇū
|
जनयिष्णून्
janayiṣṇūn
|
Instrumental |
जनयिष्णुना
janayiṣṇunā
|
जनयिष्णुभ्याम्
janayiṣṇubhyām
|
जनयिष्णुभिः
janayiṣṇubhiḥ
|
Dative |
जनयिष्णवे
janayiṣṇave
|
जनयिष्णुभ्याम्
janayiṣṇubhyām
|
जनयिष्णुभ्यः
janayiṣṇubhyaḥ
|
Ablative |
जनयिष्णोः
janayiṣṇoḥ
|
जनयिष्णुभ्याम्
janayiṣṇubhyām
|
जनयिष्णुभ्यः
janayiṣṇubhyaḥ
|
Genitive |
जनयिष्णोः
janayiṣṇoḥ
|
जनयिष्ण्वोः
janayiṣṇvoḥ
|
जनयिष्णूनाम्
janayiṣṇūnām
|
Locative |
जनयिष्णौ
janayiṣṇau
|
जनयिष्ण्वोः
janayiṣṇvoḥ
|
जनयिष्णुषु
janayiṣṇuṣu
|