Sanskrit tools

Sanskrit declension


Declension of जनयिष्णु janayiṣṇu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनयिष्णुः janayiṣṇuḥ
जनयिष्णू janayiṣṇū
जनयिष्णवः janayiṣṇavaḥ
Vocative जनयिष्णो janayiṣṇo
जनयिष्णू janayiṣṇū
जनयिष्णवः janayiṣṇavaḥ
Accusative जनयिष्णुम् janayiṣṇum
जनयिष्णू janayiṣṇū
जनयिष्णून् janayiṣṇūn
Instrumental जनयिष्णुना janayiṣṇunā
जनयिष्णुभ्याम् janayiṣṇubhyām
जनयिष्णुभिः janayiṣṇubhiḥ
Dative जनयिष्णवे janayiṣṇave
जनयिष्णुभ्याम् janayiṣṇubhyām
जनयिष्णुभ्यः janayiṣṇubhyaḥ
Ablative जनयिष्णोः janayiṣṇoḥ
जनयिष्णुभ्याम् janayiṣṇubhyām
जनयिष्णुभ्यः janayiṣṇubhyaḥ
Genitive जनयिष्णोः janayiṣṇoḥ
जनयिष्ण्वोः janayiṣṇvoḥ
जनयिष्णूनाम् janayiṣṇūnām
Locative जनयिष्णौ janayiṣṇau
जनयिष्ण्वोः janayiṣṇvoḥ
जनयिष्णुषु janayiṣṇuṣu