Sanskrit tools

Sanskrit declension


Declension of जनर्लोक janarloka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनर्लोकः janarlokaḥ
जनर्लोकौ janarlokau
जनर्लोकाः janarlokāḥ
Vocative जनर्लोक janarloka
जनर्लोकौ janarlokau
जनर्लोकाः janarlokāḥ
Accusative जनर्लोकम् janarlokam
जनर्लोकौ janarlokau
जनर्लोकान् janarlokān
Instrumental जनर्लोकेन janarlokena
जनर्लोकाभ्याम् janarlokābhyām
जनर्लोकैः janarlokaiḥ
Dative जनर्लोकाय janarlokāya
जनर्लोकाभ्याम् janarlokābhyām
जनर्लोकेभ्यः janarlokebhyaḥ
Ablative जनर्लोकात् janarlokāt
जनर्लोकाभ्याम् janarlokābhyām
जनर्लोकेभ्यः janarlokebhyaḥ
Genitive जनर्लोकस्य janarlokasya
जनर्लोकयोः janarlokayoḥ
जनर्लोकानाम् janarlokānām
Locative जनर्लोके janarloke
जनर्लोकयोः janarlokayoḥ
जनर्लोकेषु janarlokeṣu