Singular | Dual | Plural | |
Nominative |
जनस्थम्
janastham |
जनस्थे
janasthe |
जनस्थानि
janasthāni |
Vocative |
जनस्थ
janastha |
जनस्थे
janasthe |
जनस्थानि
janasthāni |
Accusative |
जनस्थम्
janastham |
जनस्थे
janasthe |
जनस्थानि
janasthāni |
Instrumental |
जनस्थेन
janasthena |
जनस्थाभ्याम्
janasthābhyām |
जनस्थैः
janasthaiḥ |
Dative |
जनस्थाय
janasthāya |
जनस्थाभ्याम्
janasthābhyām |
जनस्थेभ्यः
janasthebhyaḥ |
Ablative |
जनस्थात्
janasthāt |
जनस्थाभ्याम्
janasthābhyām |
जनस्थेभ्यः
janasthebhyaḥ |
Genitive |
जनस्थस्य
janasthasya |
जनस्थयोः
janasthayoḥ |
जनस्थानाम्
janasthānām |
Locative |
जनस्थे
janasthe |
जनस्थयोः
janasthayoḥ |
जनस्थेषु
janastheṣu |