Singular | Dual | Plural | |
Nominative |
जनिकर्तृ
janikartṛ |
जनिकर्तृणी
janikartṛṇī |
जनिकर्तॄणि
janikartṝṇi |
Vocative |
जनिकर्तः
janikartaḥ |
जनिकर्तारौ
janikartārau |
जनिकर्तारः
janikartāraḥ |
Accusative |
जनिकर्तारम्
janikartāram |
जनिकर्तारौ
janikartārau |
जनिकर्तॄन्
janikartṝn |
Instrumental |
जनिकर्तृणा
janikartṛṇā जनिकर्त्रा janikartrā |
जनिकर्तृभ्याम्
janikartṛbhyām |
जनिकर्तृभिः
janikartṛbhiḥ |
Dative |
जनिकर्तृणे
janikartṛṇe जनिकर्त्रे janikartre |
जनिकर्तृभ्याम्
janikartṛbhyām |
जनिकर्तृभ्यः
janikartṛbhyaḥ |
Ablative |
जनिकर्तृणः
janikartṛṇaḥ जनिकर्तुः janikartuḥ |
जनिकर्तृभ्याम्
janikartṛbhyām |
जनिकर्तृभ्यः
janikartṛbhyaḥ |
Genitive |
जनिकर्तृणः
janikartṛṇaḥ जनिकर्तुः janikartuḥ |
जनिकर्तृणोः
janikartṛṇoḥ जनिकर्त्रोः janikartroḥ |
जनिकर्तॄणाम्
janikartṝṇām |
Locative |
जनिकर्तृणि
janikartṛṇi जनिकर्तरि janikartari |
जनिकर्तृणोः
janikartṛṇoḥ जनिकर्त्रोः janikartroḥ |
जनिकर्तृषु
janikartṛṣu |