Sanskrit tools

Sanskrit declension


Declension of जनिकर्तृ janikartṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative जनिकर्तृ janikartṛ
जनिकर्तृणी janikartṛṇī
जनिकर्तॄणि janikartṝṇi
Vocative जनिकर्तः janikartaḥ
जनिकर्तारौ janikartārau
जनिकर्तारः janikartāraḥ
Accusative जनिकर्तारम् janikartāram
जनिकर्तारौ janikartārau
जनिकर्तॄन् janikartṝn
Instrumental जनिकर्तृणा janikartṛṇā
जनिकर्त्रा janikartrā
जनिकर्तृभ्याम् janikartṛbhyām
जनिकर्तृभिः janikartṛbhiḥ
Dative जनिकर्तृणे janikartṛṇe
जनिकर्त्रे janikartre
जनिकर्तृभ्याम् janikartṛbhyām
जनिकर्तृभ्यः janikartṛbhyaḥ
Ablative जनिकर्तृणः janikartṛṇaḥ
जनिकर्तुः janikartuḥ
जनिकर्तृभ्याम् janikartṛbhyām
जनिकर्तृभ्यः janikartṛbhyaḥ
Genitive जनिकर्तृणः janikartṛṇaḥ
जनिकर्तुः janikartuḥ
जनिकर्तृणोः janikartṛṇoḥ
जनिकर्त्रोः janikartroḥ
जनिकर्तॄणाम् janikartṝṇām
Locative जनिकर्तृणि janikartṛṇi
जनिकर्तरि janikartari
जनिकर्तृणोः janikartṛṇoḥ
जनिकर्त्रोः janikartroḥ
जनिकर्तृषु janikartṛṣu