Singular | Dual | Plural | |
Nominative |
जनिकामा
janikāmā |
जनिकामे
janikāme |
जनिकामाः
janikāmāḥ |
Vocative |
जनिकामे
janikāme |
जनिकामे
janikāme |
जनिकामाः
janikāmāḥ |
Accusative |
जनिकामाम्
janikāmām |
जनिकामे
janikāme |
जनिकामाः
janikāmāḥ |
Instrumental |
जनिकामया
janikāmayā |
जनिकामाभ्याम्
janikāmābhyām |
जनिकामाभिः
janikāmābhiḥ |
Dative |
जनिकामायै
janikāmāyai |
जनिकामाभ्याम्
janikāmābhyām |
जनिकामाभ्यः
janikāmābhyaḥ |
Ablative |
जनिकामायाः
janikāmāyāḥ |
जनिकामाभ्याम्
janikāmābhyām |
जनिकामाभ्यः
janikāmābhyaḥ |
Genitive |
जनिकामायाः
janikāmāyāḥ |
जनिकामयोः
janikāmayoḥ |
जनिकामानाम्
janikāmānām |
Locative |
जनिकामायाम्
janikāmāyām |
जनिकामयोः
janikāmayoḥ |
जनिकामासु
janikāmāsu |