Sanskrit tools

Sanskrit declension


Declension of जनित्व janitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनित्वम् janitvam
जनित्वे janitve
जनित्वानि janitvāni
Vocative जनित्व janitva
जनित्वे janitve
जनित्वानि janitvāni
Accusative जनित्वम् janitvam
जनित्वे janitve
जनित्वानि janitvāni
Instrumental जनित्वेन janitvena
जनित्वाभ्याम् janitvābhyām
जनित्वैः janitvaiḥ
Dative जनित्वाय janitvāya
जनित्वाभ्याम् janitvābhyām
जनित्वेभ्यः janitvebhyaḥ
Ablative जनित्वात् janitvāt
जनित्वाभ्याम् janitvābhyām
जनित्वेभ्यः janitvebhyaḥ
Genitive जनित्वस्य janitvasya
जनित्वयोः janitvayoḥ
जनित्वानाम् janitvānām
Locative जनित्वे janitve
जनित्वयोः janitvayoḥ
जनित्वेषु janitveṣu