Sanskrit tools

Sanskrit declension


Declension of जनित्वन janitvana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनित्वनम् janitvanam
जनित्वने janitvane
जनित्वनानि janitvanāni
Vocative जनित्वन janitvana
जनित्वने janitvane
जनित्वनानि janitvanāni
Accusative जनित्वनम् janitvanam
जनित्वने janitvane
जनित्वनानि janitvanāni
Instrumental जनित्वनेन janitvanena
जनित्वनाभ्याम् janitvanābhyām
जनित्वनैः janitvanaiḥ
Dative जनित्वनाय janitvanāya
जनित्वनाभ्याम् janitvanābhyām
जनित्वनेभ्यः janitvanebhyaḥ
Ablative जनित्वनात् janitvanāt
जनित्वनाभ्याम् janitvanābhyām
जनित्वनेभ्यः janitvanebhyaḥ
Genitive जनित्वनस्य janitvanasya
जनित्वनयोः janitvanayoḥ
जनित्वनानाम् janitvanānām
Locative जनित्वने janitvane
जनित्वनयोः janitvanayoḥ
जनित्वनेषु janitvaneṣu