Sanskrit tools

Sanskrit declension


Declension of जनिद janida, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनिदम् janidam
जनिदे janide
जनिदानि janidāni
Vocative जनिद janida
जनिदे janide
जनिदानि janidāni
Accusative जनिदम् janidam
जनिदे janide
जनिदानि janidāni
Instrumental जनिदेन janidena
जनिदाभ्याम् janidābhyām
जनिदैः janidaiḥ
Dative जनिदाय janidāya
जनिदाभ्याम् janidābhyām
जनिदेभ्यः janidebhyaḥ
Ablative जनिदात् janidāt
जनिदाभ्याम् janidābhyām
जनिदेभ्यः janidebhyaḥ
Genitive जनिदस्य janidasya
जनिदयोः janidayoḥ
जनिदानाम् janidānām
Locative जनिदे janide
जनिदयोः janidayoḥ
जनिदेषु janideṣu