Singular | Dual | Plural | |
Nominative |
जनिपद्धतिः
janipaddhatiḥ |
जनिपद्धती
janipaddhatī |
जनिपद्धतयः
janipaddhatayaḥ |
Vocative |
जनिपद्धते
janipaddhate |
जनिपद्धती
janipaddhatī |
जनिपद्धतयः
janipaddhatayaḥ |
Accusative |
जनिपद्धतिम्
janipaddhatim |
जनिपद्धती
janipaddhatī |
जनिपद्धतीः
janipaddhatīḥ |
Instrumental |
जनिपद्धत्या
janipaddhatyā |
जनिपद्धतिभ्याम्
janipaddhatibhyām |
जनिपद्धतिभिः
janipaddhatibhiḥ |
Dative |
जनिपद्धतये
janipaddhataye जनिपद्धत्यै janipaddhatyai |
जनिपद्धतिभ्याम्
janipaddhatibhyām |
जनिपद्धतिभ्यः
janipaddhatibhyaḥ |
Ablative |
जनिपद्धतेः
janipaddhateḥ जनिपद्धत्याः janipaddhatyāḥ |
जनिपद्धतिभ्याम्
janipaddhatibhyām |
जनिपद्धतिभ्यः
janipaddhatibhyaḥ |
Genitive |
जनिपद्धतेः
janipaddhateḥ जनिपद्धत्याः janipaddhatyāḥ |
जनिपद्धत्योः
janipaddhatyoḥ |
जनिपद्धतीनाम्
janipaddhatīnām |
Locative |
जनिपद्धतौ
janipaddhatau जनिपद्धत्याम् janipaddhatyām |
जनिपद्धत्योः
janipaddhatyoḥ |
जनिपद्धतिषु
janipaddhatiṣu |