Singular | Dual | Plural | |
Nominative |
जनिवान्
janivān |
जनिवन्तौ
janivantau |
जनिवन्तः
janivantaḥ |
Vocative |
जनिवन्
janivan |
जनिवन्तौ
janivantau |
जनिवन्तः
janivantaḥ |
Accusative |
जनिवन्तम्
janivantam |
जनिवन्तौ
janivantau |
जनिवतः
janivataḥ |
Instrumental |
जनिवता
janivatā |
जनिवद्भ्याम्
janivadbhyām |
जनिवद्भिः
janivadbhiḥ |
Dative |
जनिवते
janivate |
जनिवद्भ्याम्
janivadbhyām |
जनिवद्भ्यः
janivadbhyaḥ |
Ablative |
जनिवतः
janivataḥ |
जनिवद्भ्याम्
janivadbhyām |
जनिवद्भ्यः
janivadbhyaḥ |
Genitive |
जनिवतः
janivataḥ |
जनिवतोः
janivatoḥ |
जनिवताम्
janivatām |
Locative |
जनिवति
janivati |
जनिवतोः
janivatoḥ |
जनिवत्सु
janivatsu |