Sanskrit tools

Sanskrit declension


Declension of जनिवत् janivat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative जनिवान् janivān
जनिवन्तौ janivantau
जनिवन्तः janivantaḥ
Vocative जनिवन् janivan
जनिवन्तौ janivantau
जनिवन्तः janivantaḥ
Accusative जनिवन्तम् janivantam
जनिवन्तौ janivantau
जनिवतः janivataḥ
Instrumental जनिवता janivatā
जनिवद्भ्याम् janivadbhyām
जनिवद्भिः janivadbhiḥ
Dative जनिवते janivate
जनिवद्भ्याम् janivadbhyām
जनिवद्भ्यः janivadbhyaḥ
Ablative जनिवतः janivataḥ
जनिवद्भ्याम् janivadbhyām
जनिवद्भ्यः janivadbhyaḥ
Genitive जनिवतः janivataḥ
जनिवतोः janivatoḥ
जनिवताम् janivatām
Locative जनिवति janivati
जनिवतोः janivatoḥ
जनिवत्सु janivatsu