Sanskrit tools

Sanskrit declension


Declension of जनिवत् janivat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative जनिवत् janivat
जनिवती janivatī
जनिवन्ति janivanti
Vocative जनिवत् janivat
जनिवती janivatī
जनिवन्ति janivanti
Accusative जनिवत् janivat
जनिवती janivatī
जनिवन्ति janivanti
Instrumental जनिवता janivatā
जनिवद्भ्याम् janivadbhyām
जनिवद्भिः janivadbhiḥ
Dative जनिवते janivate
जनिवद्भ्याम् janivadbhyām
जनिवद्भ्यः janivadbhyaḥ
Ablative जनिवतः janivataḥ
जनिवद्भ्याम् janivadbhyām
जनिवद्भ्यः janivadbhyaḥ
Genitive जनिवतः janivataḥ
जनिवतोः janivatoḥ
जनिवताम् janivatām
Locative जनिवति janivati
जनिवतोः janivatoḥ
जनिवत्सु janivatsu