Singular | Dual | Plural | |
Nominative |
जनिका
janikā |
जनिके
janike |
जनिकाः
janikāḥ |
Vocative |
जनिके
janike |
जनिके
janike |
जनिकाः
janikāḥ |
Accusative |
जनिकाम्
janikām |
जनिके
janike |
जनिकाः
janikāḥ |
Instrumental |
जनिकया
janikayā |
जनिकाभ्याम्
janikābhyām |
जनिकाभिः
janikābhiḥ |
Dative |
जनिकायै
janikāyai |
जनिकाभ्याम्
janikābhyām |
जनिकाभ्यः
janikābhyaḥ |
Ablative |
जनिकायाः
janikāyāḥ |
जनिकाभ्याम्
janikābhyām |
जनिकाभ्यः
janikābhyaḥ |
Genitive |
जनिकायाः
janikāyāḥ |
जनिकयोः
janikayoḥ |
जनिकानाम्
janikānām |
Locative |
जनिकायाम्
janikāyām |
जनिकयोः
janikayoḥ |
जनिकासु
janikāsu |