Sanskrit tools

Sanskrit declension


Declension of जनिका janikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनिका janikā
जनिके janike
जनिकाः janikāḥ
Vocative जनिके janike
जनिके janike
जनिकाः janikāḥ
Accusative जनिकाम् janikām
जनिके janike
जनिकाः janikāḥ
Instrumental जनिकया janikayā
जनिकाभ्याम् janikābhyām
जनिकाभिः janikābhiḥ
Dative जनिकायै janikāyai
जनिकाभ्याम् janikābhyām
जनिकाभ्यः janikābhyaḥ
Ablative जनिकायाः janikāyāḥ
जनिकाभ्याम् janikābhyām
जनिकाभ्यः janikābhyaḥ
Genitive जनिकायाः janikāyāḥ
जनिकयोः janikayoḥ
जनिकानाम् janikānām
Locative जनिकायाम् janikāyām
जनिकयोः janikayoḥ
जनिकासु janikāsu