Sanskrit tools

Sanskrit declension


Declension of जनिक janika, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनिकम् janikam
जनिके janike
जनिकानि janikāni
Vocative जनिक janika
जनिके janike
जनिकानि janikāni
Accusative जनिकम् janikam
जनिके janike
जनिकानि janikāni
Instrumental जनिकेन janikena
जनिकाभ्याम् janikābhyām
जनिकैः janikaiḥ
Dative जनिकाय janikāya
जनिकाभ्याम् janikābhyām
जनिकेभ्यः janikebhyaḥ
Ablative जनिकात् janikāt
जनिकाभ्याम् janikābhyām
जनिकेभ्यः janikebhyaḥ
Genitive जनिकस्य janikasya
जनिकयोः janikayoḥ
जनिकानाम् janikānām
Locative जनिके janike
जनिकयोः janikayoḥ
जनिकेषु janikeṣu