Singular | Dual | Plural | |
Nominative |
जनिकम्
janikam |
जनिके
janike |
जनिकानि
janikāni |
Vocative |
जनिक
janika |
जनिके
janike |
जनिकानि
janikāni |
Accusative |
जनिकम्
janikam |
जनिके
janike |
जनिकानि
janikāni |
Instrumental |
जनिकेन
janikena |
जनिकाभ्याम्
janikābhyām |
जनिकैः
janikaiḥ |
Dative |
जनिकाय
janikāya |
जनिकाभ्याम्
janikābhyām |
जनिकेभ्यः
janikebhyaḥ |
Ablative |
जनिकात्
janikāt |
जनिकाभ्याम्
janikābhyām |
जनिकेभ्यः
janikebhyaḥ |
Genitive |
जनिकस्य
janikasya |
जनिकयोः
janikayoḥ |
जनिकानाम्
janikānām |
Locative |
जनिके
janike |
जनिकयोः
janikayoḥ |
जनिकेषु
janikeṣu |