Sanskrit tools

Sanskrit declension


Declension of जनित janita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनितः janitaḥ
जनितौ janitau
जनिताः janitāḥ
Vocative जनित janita
जनितौ janitau
जनिताः janitāḥ
Accusative जनितम् janitam
जनितौ janitau
जनितान् janitān
Instrumental जनितेन janitena
जनिताभ्याम् janitābhyām
जनितैः janitaiḥ
Dative जनिताय janitāya
जनिताभ्याम् janitābhyām
जनितेभ्यः janitebhyaḥ
Ablative जनितात् janitāt
जनिताभ्याम् janitābhyām
जनितेभ्यः janitebhyaḥ
Genitive जनितस्य janitasya
जनितयोः janitayoḥ
जनितानाम् janitānām
Locative जनिते janite
जनितयोः janitayoḥ
जनितेषु janiteṣu