Sanskrit tools

Sanskrit declension


Declension of जनिता janitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनिता janitā
जनिते janite
जनिताः janitāḥ
Vocative जनिते janite
जनिते janite
जनिताः janitāḥ
Accusative जनिताम् janitām
जनिते janite
जनिताः janitāḥ
Instrumental जनितया janitayā
जनिताभ्याम् janitābhyām
जनिताभिः janitābhiḥ
Dative जनितायै janitāyai
जनिताभ्याम् janitābhyām
जनिताभ्यः janitābhyaḥ
Ablative जनितायाः janitāyāḥ
जनिताभ्याम् janitābhyām
जनिताभ्यः janitābhyaḥ
Genitive जनितायाः janitāyāḥ
जनितयोः janitayoḥ
जनितानाम् janitānām
Locative जनितायाम् janitāyām
जनितयोः janitayoḥ
जनितासु janitāsu