Sanskrit tools

Sanskrit declension


Declension of जनित janita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनितम् janitam
जनिते janite
जनितानि janitāni
Vocative जनित janita
जनिते janite
जनितानि janitāni
Accusative जनितम् janitam
जनिते janite
जनितानि janitāni
Instrumental जनितेन janitena
जनिताभ्याम् janitābhyām
जनितैः janitaiḥ
Dative जनिताय janitāya
जनिताभ्याम् janitābhyām
जनितेभ्यः janitebhyaḥ
Ablative जनितात् janitāt
जनिताभ्याम् janitābhyām
जनितेभ्यः janitebhyaḥ
Genitive जनितस्य janitasya
जनितयोः janitayoḥ
जनितानाम् janitānām
Locative जनिते janite
जनितयोः janitayoḥ
जनितेषु janiteṣu