Sanskrit tools

Sanskrit declension


Declension of जनितस्वन janitasvana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनितस्वनः janitasvanaḥ
जनितस्वनौ janitasvanau
जनितस्वनाः janitasvanāḥ
Vocative जनितस्वन janitasvana
जनितस्वनौ janitasvanau
जनितस्वनाः janitasvanāḥ
Accusative जनितस्वनम् janitasvanam
जनितस्वनौ janitasvanau
जनितस्वनान् janitasvanān
Instrumental जनितस्वनेन janitasvanena
जनितस्वनाभ्याम् janitasvanābhyām
जनितस्वनैः janitasvanaiḥ
Dative जनितस्वनाय janitasvanāya
जनितस्वनाभ्याम् janitasvanābhyām
जनितस्वनेभ्यः janitasvanebhyaḥ
Ablative जनितस्वनात् janitasvanāt
जनितस्वनाभ्याम् janitasvanābhyām
जनितस्वनेभ्यः janitasvanebhyaḥ
Genitive जनितस्वनस्य janitasvanasya
जनितस्वनयोः janitasvanayoḥ
जनितस्वनानाम् janitasvanānām
Locative जनितस्वने janitasvane
जनितस्वनयोः janitasvanayoḥ
जनितस्वनेषु janitasvaneṣu