| Singular | Dual | Plural |
Nominative |
जनितस्वनः
janitasvanaḥ
|
जनितस्वनौ
janitasvanau
|
जनितस्वनाः
janitasvanāḥ
|
Vocative |
जनितस्वन
janitasvana
|
जनितस्वनौ
janitasvanau
|
जनितस्वनाः
janitasvanāḥ
|
Accusative |
जनितस्वनम्
janitasvanam
|
जनितस्वनौ
janitasvanau
|
जनितस्वनान्
janitasvanān
|
Instrumental |
जनितस्वनेन
janitasvanena
|
जनितस्वनाभ्याम्
janitasvanābhyām
|
जनितस्वनैः
janitasvanaiḥ
|
Dative |
जनितस्वनाय
janitasvanāya
|
जनितस्वनाभ्याम्
janitasvanābhyām
|
जनितस्वनेभ्यः
janitasvanebhyaḥ
|
Ablative |
जनितस्वनात्
janitasvanāt
|
जनितस्वनाभ्याम्
janitasvanābhyām
|
जनितस्वनेभ्यः
janitasvanebhyaḥ
|
Genitive |
जनितस्वनस्य
janitasvanasya
|
जनितस्वनयोः
janitasvanayoḥ
|
जनितस्वनानाम्
janitasvanānām
|
Locative |
जनितस्वने
janitasvane
|
जनितस्वनयोः
janitasvanayoḥ
|
जनितस्वनेषु
janitasvaneṣu
|