Sanskrit tools

Sanskrit declension


Declension of जनितोद्यम janitodyama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनितोद्यमः janitodyamaḥ
जनितोद्यमौ janitodyamau
जनितोद्यमाः janitodyamāḥ
Vocative जनितोद्यम janitodyama
जनितोद्यमौ janitodyamau
जनितोद्यमाः janitodyamāḥ
Accusative जनितोद्यमम् janitodyamam
जनितोद्यमौ janitodyamau
जनितोद्यमान् janitodyamān
Instrumental जनितोद्यमेन janitodyamena
जनितोद्यमाभ्याम् janitodyamābhyām
जनितोद्यमैः janitodyamaiḥ
Dative जनितोद्यमाय janitodyamāya
जनितोद्यमाभ्याम् janitodyamābhyām
जनितोद्यमेभ्यः janitodyamebhyaḥ
Ablative जनितोद्यमात् janitodyamāt
जनितोद्यमाभ्याम् janitodyamābhyām
जनितोद्यमेभ्यः janitodyamebhyaḥ
Genitive जनितोद्यमस्य janitodyamasya
जनितोद्यमयोः janitodyamayoḥ
जनितोद्यमानाम् janitodyamānām
Locative जनितोद्यमे janitodyame
जनितोद्यमयोः janitodyamayoḥ
जनितोद्यमेषु janitodyameṣu