Sanskrit tools

Sanskrit declension


Declension of जनितोद्यमा janitodyamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनितोद्यमा janitodyamā
जनितोद्यमे janitodyame
जनितोद्यमाः janitodyamāḥ
Vocative जनितोद्यमे janitodyame
जनितोद्यमे janitodyame
जनितोद्यमाः janitodyamāḥ
Accusative जनितोद्यमाम् janitodyamām
जनितोद्यमे janitodyame
जनितोद्यमाः janitodyamāḥ
Instrumental जनितोद्यमया janitodyamayā
जनितोद्यमाभ्याम् janitodyamābhyām
जनितोद्यमाभिः janitodyamābhiḥ
Dative जनितोद्यमायै janitodyamāyai
जनितोद्यमाभ्याम् janitodyamābhyām
जनितोद्यमाभ्यः janitodyamābhyaḥ
Ablative जनितोद्यमायाः janitodyamāyāḥ
जनितोद्यमाभ्याम् janitodyamābhyām
जनितोद्यमाभ्यः janitodyamābhyaḥ
Genitive जनितोद्यमायाः janitodyamāyāḥ
जनितोद्यमयोः janitodyamayoḥ
जनितोद्यमानाम् janitodyamānām
Locative जनितोद्यमायाम् janitodyamāyām
जनितोद्यमयोः janitodyamayoḥ
जनितोद्यमासु janitodyamāsu