Sanskrit tools

Sanskrit declension


Declension of जनितव्य janitavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनितव्यम् janitavyam
जनितव्ये janitavye
जनितव्यानि janitavyāni
Vocative जनितव्य janitavya
जनितव्ये janitavye
जनितव्यानि janitavyāni
Accusative जनितव्यम् janitavyam
जनितव्ये janitavye
जनितव्यानि janitavyāni
Instrumental जनितव्येन janitavyena
जनितव्याभ्याम् janitavyābhyām
जनितव्यैः janitavyaiḥ
Dative जनितव्याय janitavyāya
जनितव्याभ्याम् janitavyābhyām
जनितव्येभ्यः janitavyebhyaḥ
Ablative जनितव्यात् janitavyāt
जनितव्याभ्याम् janitavyābhyām
जनितव्येभ्यः janitavyebhyaḥ
Genitive जनितव्यस्य janitavyasya
जनितव्ययोः janitavyayoḥ
जनितव्यानाम् janitavyānām
Locative जनितव्ये janitavye
जनितव्ययोः janitavyayoḥ
जनितव्येषु janitavyeṣu