Sanskrit tools

Sanskrit declension


Declension of जनित्वा janitvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनित्वा janitvā
जनित्वे janitve
जनित्वाः janitvāḥ
Vocative जनित्वे janitve
जनित्वे janitve
जनित्वाः janitvāḥ
Accusative जनित्वाम् janitvām
जनित्वे janitve
जनित्वाः janitvāḥ
Instrumental जनित्वया janitvayā
जनित्वाभ्याम् janitvābhyām
जनित्वाभिः janitvābhiḥ
Dative जनित्वायै janitvāyai
जनित्वाभ्याम् janitvābhyām
जनित्वाभ्यः janitvābhyaḥ
Ablative जनित्वायाः janitvāyāḥ
जनित्वाभ्याम् janitvābhyām
जनित्वाभ्यः janitvābhyaḥ
Genitive जनित्वायाः janitvāyāḥ
जनित्वयोः janitvayoḥ
जनित्वानाम् janitvānām
Locative जनित्वायाम् janitvāyām
जनित्वयोः janitvayoḥ
जनित्वासु janitvāsu