Sanskrit tools

Sanskrit declension


Declension of जनिष्ठ janiṣṭha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनिष्ठः janiṣṭhaḥ
जनिष्ठौ janiṣṭhau
जनिष्ठाः janiṣṭhāḥ
Vocative जनिष्ठ janiṣṭha
जनिष्ठौ janiṣṭhau
जनिष्ठाः janiṣṭhāḥ
Accusative जनिष्ठम् janiṣṭham
जनिष्ठौ janiṣṭhau
जनिष्ठान् janiṣṭhān
Instrumental जनिष्ठेन janiṣṭhena
जनिष्ठाभ्याम् janiṣṭhābhyām
जनिष्ठैः janiṣṭhaiḥ
Dative जनिष्ठाय janiṣṭhāya
जनिष्ठाभ्याम् janiṣṭhābhyām
जनिष्ठेभ्यः janiṣṭhebhyaḥ
Ablative जनिष्ठात् janiṣṭhāt
जनिष्ठाभ्याम् janiṣṭhābhyām
जनिष्ठेभ्यः janiṣṭhebhyaḥ
Genitive जनिष्ठस्य janiṣṭhasya
जनिष्ठयोः janiṣṭhayoḥ
जनिष्ठानाम् janiṣṭhānām
Locative जनिष्ठे janiṣṭhe
जनिष्ठयोः janiṣṭhayoḥ
जनिष्ठेषु janiṣṭheṣu