Singular | Dual | Plural | |
Nominative |
जनिष्ठः
janiṣṭhaḥ |
जनिष्ठौ
janiṣṭhau |
जनिष्ठाः
janiṣṭhāḥ |
Vocative |
जनिष्ठ
janiṣṭha |
जनिष्ठौ
janiṣṭhau |
जनिष्ठाः
janiṣṭhāḥ |
Accusative |
जनिष्ठम्
janiṣṭham |
जनिष्ठौ
janiṣṭhau |
जनिष्ठान्
janiṣṭhān |
Instrumental |
जनिष्ठेन
janiṣṭhena |
जनिष्ठाभ्याम्
janiṣṭhābhyām |
जनिष्ठैः
janiṣṭhaiḥ |
Dative |
जनिष्ठाय
janiṣṭhāya |
जनिष्ठाभ्याम्
janiṣṭhābhyām |
जनिष्ठेभ्यः
janiṣṭhebhyaḥ |
Ablative |
जनिष्ठात्
janiṣṭhāt |
जनिष्ठाभ्याम्
janiṣṭhābhyām |
जनिष्ठेभ्यः
janiṣṭhebhyaḥ |
Genitive |
जनिष्ठस्य
janiṣṭhasya |
जनिष्ठयोः
janiṣṭhayoḥ |
जनिष्ठानाम्
janiṣṭhānām |
Locative |
जनिष्ठे
janiṣṭhe |
जनिष्ठयोः
janiṣṭhayoḥ |
जनिष्ठेषु
janiṣṭheṣu |