Sanskrit tools

Sanskrit declension


Declension of जनिष्ठा janiṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनिष्ठा janiṣṭhā
जनिष्ठे janiṣṭhe
जनिष्ठाः janiṣṭhāḥ
Vocative जनिष्ठे janiṣṭhe
जनिष्ठे janiṣṭhe
जनिष्ठाः janiṣṭhāḥ
Accusative जनिष्ठाम् janiṣṭhām
जनिष्ठे janiṣṭhe
जनिष्ठाः janiṣṭhāḥ
Instrumental जनिष्ठया janiṣṭhayā
जनिष्ठाभ्याम् janiṣṭhābhyām
जनिष्ठाभिः janiṣṭhābhiḥ
Dative जनिष्ठायै janiṣṭhāyai
जनिष्ठाभ्याम् janiṣṭhābhyām
जनिष्ठाभ्यः janiṣṭhābhyaḥ
Ablative जनिष्ठायाः janiṣṭhāyāḥ
जनिष्ठाभ्याम् janiṣṭhābhyām
जनिष्ठाभ्यः janiṣṭhābhyaḥ
Genitive जनिष्ठायाः janiṣṭhāyāḥ
जनिष्ठयोः janiṣṭhayoḥ
जनिष्ठानाम् janiṣṭhānām
Locative जनिष्ठायाम् janiṣṭhāyām
जनिष्ठयोः janiṣṭhayoḥ
जनिष्ठासु janiṣṭhāsu