Singular | Dual | Plural | |
Nominative |
जनिष्ठा
janiṣṭhā |
जनिष्ठे
janiṣṭhe |
जनिष्ठाः
janiṣṭhāḥ |
Vocative |
जनिष्ठे
janiṣṭhe |
जनिष्ठे
janiṣṭhe |
जनिष्ठाः
janiṣṭhāḥ |
Accusative |
जनिष्ठाम्
janiṣṭhām |
जनिष्ठे
janiṣṭhe |
जनिष्ठाः
janiṣṭhāḥ |
Instrumental |
जनिष्ठया
janiṣṭhayā |
जनिष्ठाभ्याम्
janiṣṭhābhyām |
जनिष्ठाभिः
janiṣṭhābhiḥ |
Dative |
जनिष्ठायै
janiṣṭhāyai |
जनिष्ठाभ्याम्
janiṣṭhābhyām |
जनिष्ठाभ्यः
janiṣṭhābhyaḥ |
Ablative |
जनिष्ठायाः
janiṣṭhāyāḥ |
जनिष्ठाभ्याम्
janiṣṭhābhyām |
जनिष्ठाभ्यः
janiṣṭhābhyaḥ |
Genitive |
जनिष्ठायाः
janiṣṭhāyāḥ |
जनिष्ठयोः
janiṣṭhayoḥ |
जनिष्ठानाम्
janiṣṭhānām |
Locative |
जनिष्ठायाम्
janiṣṭhāyām |
जनिष्ठयोः
janiṣṭhayoḥ |
जनिष्ठासु
janiṣṭhāsu |