Sanskrit tools

Sanskrit declension


Declension of जनिष्या janiṣyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनिष्या janiṣyā
जनिष्ये janiṣye
जनिष्याः janiṣyāḥ
Vocative जनिष्ये janiṣye
जनिष्ये janiṣye
जनिष्याः janiṣyāḥ
Accusative जनिष्याम् janiṣyām
जनिष्ये janiṣye
जनिष्याः janiṣyāḥ
Instrumental जनिष्यया janiṣyayā
जनिष्याभ्याम् janiṣyābhyām
जनिष्याभिः janiṣyābhiḥ
Dative जनिष्यायै janiṣyāyai
जनिष्याभ्याम् janiṣyābhyām
जनिष्याभ्यः janiṣyābhyaḥ
Ablative जनिष्यायाः janiṣyāyāḥ
जनिष्याभ्याम् janiṣyābhyām
जनिष्याभ्यः janiṣyābhyaḥ
Genitive जनिष्यायाः janiṣyāyāḥ
जनिष्ययोः janiṣyayoḥ
जनिष्याणाम् janiṣyāṇām
Locative जनिष्यायाम् janiṣyāyām
जनिष्ययोः janiṣyayoḥ
जनिष्यासु janiṣyāsu