Sanskrit tools

Sanskrit declension


Declension of जनिष्य janiṣya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनिष्यम् janiṣyam
जनिष्ये janiṣye
जनिष्याणि janiṣyāṇi
Vocative जनिष्य janiṣya
जनिष्ये janiṣye
जनिष्याणि janiṣyāṇi
Accusative जनिष्यम् janiṣyam
जनिष्ये janiṣye
जनिष्याणि janiṣyāṇi
Instrumental जनिष्येण janiṣyeṇa
जनिष्याभ्याम् janiṣyābhyām
जनिष्यैः janiṣyaiḥ
Dative जनिष्याय janiṣyāya
जनिष्याभ्याम् janiṣyābhyām
जनिष्येभ्यः janiṣyebhyaḥ
Ablative जनिष्यात् janiṣyāt
जनिष्याभ्याम् janiṣyābhyām
जनिष्येभ्यः janiṣyebhyaḥ
Genitive जनिष्यस्य janiṣyasya
जनिष्ययोः janiṣyayoḥ
जनिष्याणाम् janiṣyāṇām
Locative जनिष्ये janiṣye
जनिष्ययोः janiṣyayoḥ
जनिष्येषु janiṣyeṣu